अनु + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकते
अनुद्रेकेते
अनुद्रेकन्ते
मध्यम
अनुद्रेकसे
अनुद्रेकेथे
अनुद्रेकध्वे
उत्तम
अनुद्रेके
अनुद्रेकावहे
अनुद्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुदिद्रेके
अनुदिद्रेकाते
अनुदिद्रेकिरे
मध्यम
अनुदिद्रेकिषे
अनुदिद्रेकाथे
अनुदिद्रेकिध्वे
उत्तम
अनुदिद्रेके
अनुदिद्रेकिवहे
अनुदिद्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिता
अनुद्रेकितारौ
अनुद्रेकितारः
मध्यम
अनुद्रेकितासे
अनुद्रेकितासाथे
अनुद्रेकिताध्वे
उत्तम
अनुद्रेकिताहे
अनुद्रेकितास्वहे
अनुद्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिष्यते
अनुद्रेकिष्येते
अनुद्रेकिष्यन्ते
मध्यम
अनुद्रेकिष्यसे
अनुद्रेकिष्येथे
अनुद्रेकिष्यध्वे
उत्तम
अनुद्रेकिष्ये
अनुद्रेकिष्यावहे
अनुद्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकताम्
अनुद्रेकेताम्
अनुद्रेकन्ताम्
मध्यम
अनुद्रेकस्व
अनुद्रेकेथाम्
अनुद्रेकध्वम्
उत्तम
अनुद्रेकै
अनुद्रेकावहै
अनुद्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकत
अन्वद्रेकेताम्
अन्वद्रेकन्त
मध्यम
अन्वद्रेकथाः
अन्वद्रेकेथाम्
अन्वद्रेकध्वम्
उत्तम
अन्वद्रेके
अन्वद्रेकावहि
अन्वद्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकेत
अनुद्रेकेयाताम्
अनुद्रेकेरन्
मध्यम
अनुद्रेकेथाः
अनुद्रेकेयाथाम्
अनुद्रेकेध्वम्
उत्तम
अनुद्रेकेय
अनुद्रेकेवहि
अनुद्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुद्रेकिषीष्ट
अनुद्रेकिषीयास्ताम्
अनुद्रेकिषीरन्
मध्यम
अनुद्रेकिषीष्ठाः
अनुद्रेकिषीयास्थाम्
अनुद्रेकिषीध्वम्
उत्तम
अनुद्रेकिषीय
अनुद्रेकिषीवहि
अनुद्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकिष्ट
अन्वद्रेकिषाताम्
अन्वद्रेकिषत
मध्यम
अन्वद्रेकिष्ठाः
अन्वद्रेकिषाथाम्
अन्वद्रेकिढ्वम्
उत्तम
अन्वद्रेकिषि
अन्वद्रेकिष्वहि
अन्वद्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वद्रेकिष्यत
अन्वद्रेकिष्येताम्
अन्वद्रेकिष्यन्त
मध्यम
अन्वद्रेकिष्यथाः
अन्वद्रेकिष्येथाम्
अन्वद्रेकिष्यध्वम्
उत्तम
अन्वद्रेकिष्ये
अन्वद्रेकिष्यावहि
अन्वद्रेकिष्यामहि