अनु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुत्रिङ्खिता
अनुत्रिङ्खितारौ
अनुत्रिङ्खितारः
मध्यम
अनुत्रिङ्खितासे
अनुत्रिङ्खितासाथे
अनुत्रिङ्खिताध्वे
उत्तम
अनुत्रिङ्खिताहे
अनुत्रिङ्खितास्वहे
अनुत्रिङ्खितास्महे