अनु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुत्रिङ्खिषीष्ट
अनुत्रिङ्खिषीयास्ताम्
अनुत्रिङ्खिषीरन्
मध्यम
अनुत्रिङ्खिषीष्ठाः
अनुत्रिङ्खिषीयास्थाम्
अनुत्रिङ्खिषीध्वम्
उत्तम
अनुत्रिङ्खिषीय
अनुत्रिङ्खिषीवहि
अनुत्रिङ्खिषीमहि