अनु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुत्रिङ्खेत् / अनुत्रिङ्खेद्
अनुत्रिङ्खेताम्
अनुत्रिङ्खेयुः
मध्यम
अनुत्रिङ्खेः
अनुत्रिङ्खेतम्
अनुत्रिङ्खेत
उत्तम
अनुत्रिङ्खेयम्
अनुत्रिङ्खेव
अनुत्रिङ्खेम