अनु + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्दति
अनुतर्दतः
अनुतर्दन्ति
मध्यम
अनुतर्दसि
अनुतर्दथः
अनुतर्दथ
उत्तम
अनुतर्दामि
अनुतर्दावः
अनुतर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुततर्द
अनुततर्दतुः
अनुततर्दुः
मध्यम
अनुततर्दिथ
अनुततर्दथुः
अनुततर्द
उत्तम
अनुततर्द
अनुततर्दिव
अनुततर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्दिता
अनुतर्दितारौ
अनुतर्दितारः
मध्यम
अनुतर्दितासि
अनुतर्दितास्थः
अनुतर्दितास्थ
उत्तम
अनुतर्दितास्मि
अनुतर्दितास्वः
अनुतर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्दिष्यति
अनुतर्दिष्यतः
अनुतर्दिष्यन्ति
मध्यम
अनुतर्दिष्यसि
अनुतर्दिष्यथः
अनुतर्दिष्यथ
उत्तम
अनुतर्दिष्यामि
अनुतर्दिष्यावः
अनुतर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्दतात् / अनुतर्दताद् / अनुतर्दतु
अनुतर्दताम्
अनुतर्दन्तु
मध्यम
अनुतर्दतात् / अनुतर्दताद् / अनुतर्द
अनुतर्दतम्
अनुतर्दत
उत्तम
अनुतर्दानि
अनुतर्दाव
अनुतर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतर्दत् / अन्वतर्दद्
अन्वतर्दताम्
अन्वतर्दन्
मध्यम
अन्वतर्दः
अन्वतर्दतम्
अन्वतर्दत
उत्तम
अन्वतर्दम्
अन्वतर्दाव
अन्वतर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्देत् / अनुतर्देद्
अनुतर्देताम्
अनुतर्देयुः
मध्यम
अनुतर्देः
अनुतर्देतम्
अनुतर्देत
उत्तम
अनुतर्देयम्
अनुतर्देव
अनुतर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतर्द्यात् / अनुतर्द्याद्
अनुतर्द्यास्ताम्
अनुतर्द्यासुः
मध्यम
अनुतर्द्याः
अनुतर्द्यास्तम्
अनुतर्द्यास्त
उत्तम
अनुतर्द्यासम्
अनुतर्द्यास्व
अनुतर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतर्दीत् / अन्वतर्दीद्
अन्वतर्दिष्टाम्
अन्वतर्दिषुः
मध्यम
अन्वतर्दीः
अन्वतर्दिष्टम्
अन्वतर्दिष्ट
उत्तम
अन्वतर्दिषम्
अन्वतर्दिष्व
अन्वतर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतर्दिष्यत् / अन्वतर्दिष्यद्
अन्वतर्दिष्यताम्
अन्वतर्दिष्यन्
मध्यम
अन्वतर्दिष्यः
अन्वतर्दिष्यतम्
अन्वतर्दिष्यत
उत्तम
अन्वतर्दिष्यम्
अन्वतर्दिष्याव
अन्वतर्दिष्याम