अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्येत
अनुतङ्ग्येयाताम्
अनुतङ्ग्येरन्
मध्यम
अनुतङ्ग्येथाः
अनुतङ्ग्येयाथाम्
अनुतङ्ग्येध्वम्
उत्तम
अनुतङ्ग्येय
अनुतङ्ग्येवहि
अनुतङ्ग्येमहि