अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वतङ्गिष्यत
अन्वतङ्गिष्येताम्
अन्वतङ्गिष्यन्त
मध्यम
अन्वतङ्गिष्यथाः
अन्वतङ्गिष्येथाम्
अन्वतङ्गिष्यध्वम्
उत्तम
अन्वतङ्गिष्ये
अन्वतङ्गिष्यावहि
अन्वतङ्गिष्यामहि