अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गिता
अनुतङ्गितारौ
अनुतङ्गितारः
मध्यम
अनुतङ्गितासे
अनुतङ्गितासाथे
अनुतङ्गिताध्वे
उत्तम
अनुतङ्गिताहे
अनुतङ्गितास्वहे
अनुतङ्गितास्महे