अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वतङ्ग्यत
अन्वतङ्ग्येताम्
अन्वतङ्ग्यन्त
मध्यम
अन्वतङ्ग्यथाः
अन्वतङ्ग्येथाम्
अन्वतङ्ग्यध्वम्
उत्तम
अन्वतङ्ग्ये
अन्वतङ्ग्यावहि
अन्वतङ्ग्यामहि