अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गति
अनुतङ्गतः
अनुतङ्गन्ति
मध्यम
अनुतङ्गसि
अनुतङ्गथः
अनुतङ्गथ
उत्तम
अनुतङ्गामि
अनुतङ्गावः
अनुतङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुततङ्ग
अनुततङ्गतुः
अनुततङ्गुः
मध्यम
अनुततङ्गिथ
अनुततङ्गथुः
अनुततङ्ग
उत्तम
अनुततङ्ग
अनुततङ्गिव
अनुततङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गिता
अनुतङ्गितारौ
अनुतङ्गितारः
मध्यम
अनुतङ्गितासि
अनुतङ्गितास्थः
अनुतङ्गितास्थ
उत्तम
अनुतङ्गितास्मि
अनुतङ्गितास्वः
अनुतङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गिष्यति
अनुतङ्गिष्यतः
अनुतङ्गिष्यन्ति
मध्यम
अनुतङ्गिष्यसि
अनुतङ्गिष्यथः
अनुतङ्गिष्यथ
उत्तम
अनुतङ्गिष्यामि
अनुतङ्गिष्यावः
अनुतङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्गतु
अनुतङ्गताम्
अनुतङ्गन्तु
मध्यम
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्ग
अनुतङ्गतम्
अनुतङ्गत
उत्तम
अनुतङ्गानि
अनुतङ्गाव
अनुतङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गत् / अन्वतङ्गद्
अन्वतङ्गताम्
अन्वतङ्गन्
मध्यम
अन्वतङ्गः
अन्वतङ्गतम्
अन्वतङ्गत
उत्तम
अन्वतङ्गम्
अन्वतङ्गाव
अन्वतङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्गेत् / अनुतङ्गेद्
अनुतङ्गेताम्
अनुतङ्गेयुः
मध्यम
अनुतङ्गेः
अनुतङ्गेतम्
अनुतङ्गेत
उत्तम
अनुतङ्गेयम्
अनुतङ्गेव
अनुतङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्यात् / अनुतङ्ग्याद्
अनुतङ्ग्यास्ताम्
अनुतङ्ग्यासुः
मध्यम
अनुतङ्ग्याः
अनुतङ्ग्यास्तम्
अनुतङ्ग्यास्त
उत्तम
अनुतङ्ग्यासम्
अनुतङ्ग्यास्व
अनुतङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गीत् / अन्वतङ्गीद्
अन्वतङ्गिष्टाम्
अन्वतङ्गिषुः
मध्यम
अन्वतङ्गीः
अन्वतङ्गिष्टम्
अन्वतङ्गिष्ट
उत्तम
अन्वतङ्गिषम्
अन्वतङ्गिष्व
अन्वतङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वतङ्गिष्यत् / अन्वतङ्गिष्यद्
अन्वतङ्गिष्यताम्
अन्वतङ्गिष्यन्
मध्यम
अन्वतङ्गिष्यः
अन्वतङ्गिष्यतम्
अन्वतङ्गिष्यत
उत्तम
अन्वतङ्गिष्यम्
अन्वतङ्गिष्याव
अन्वतङ्गिष्याम