अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गेत् / अनुतङ्गेद्
अनुतङ्गेताम्
अनुतङ्गेयुः
मध्यम
अनुतङ्गेः
अनुतङ्गेतम्
अनुतङ्गेत
उत्तम
अनुतङ्गेयम्
अनुतङ्गेव
अनुतङ्गेम