अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्गतु
अनुतङ्गताम्
अनुतङ्गन्तु
मध्यम
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्ग
अनुतङ्गतम्
अनुतङ्गत
उत्तम
अनुतङ्गानि
अनुतङ्गाव
अनुतङ्गाम