अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गिष्यति
अनुतङ्गिष्यतः
अनुतङ्गिष्यन्ति
मध्यम
अनुतङ्गिष्यसि
अनुतङ्गिष्यथः
अनुतङ्गिष्यथ
उत्तम
अनुतङ्गिष्यामि
अनुतङ्गिष्यावः
अनुतङ्गिष्यामः