अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गिता
अनुतङ्गितारौ
अनुतङ्गितारः
मध्यम
अनुतङ्गितासि
अनुतङ्गितास्थः
अनुतङ्गितास्थ
उत्तम
अनुतङ्गितास्मि
अनुतङ्गितास्वः
अनुतङ्गितास्मः