अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वतङ्गीत् / अन्वतङ्गीद्
अन्वतङ्गिष्टाम्
अन्वतङ्गिषुः
मध्यम
अन्वतङ्गीः
अन्वतङ्गिष्टम्
अन्वतङ्गिष्ट
उत्तम
अन्वतङ्गिषम्
अन्वतङ्गिष्व
अन्वतङ्गिष्म