अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुततङ्ग
अनुततङ्गतुः
अनुततङ्गुः
मध्यम
अनुततङ्गिथ
अनुततङ्गथुः
अनुततङ्ग
उत्तम
अनुततङ्ग
अनुततङ्गिव
अनुततङ्गिम