अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्गति
अनुतङ्गतः
अनुतङ्गन्ति
मध्यम
अनुतङ्गसि
अनुतङ्गथः
अनुतङ्गथ
उत्तम
अनुतङ्गामि
अनुतङ्गावः
अनुतङ्गामः