अनु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुतङ्ग्यात् / अनुतङ्ग्याद्
अनुतङ्ग्यास्ताम्
अनुतङ्ग्यासुः
मध्यम
अनुतङ्ग्याः
अनुतङ्ग्यास्तम्
अनुतङ्ग्यास्त
उत्तम
अनुतङ्ग्यासम्
अनुतङ्ग्यास्व
अनुतङ्ग्यास्म