अनु + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुचकिता
अनुचकितारौ
अनुचकितारः
मध्यम
अनुचकितासे
अनुचकितासाथे
अनुचकिताध्वे
उत्तम
अनुचकिताहे
अनुचकितास्वहे
अनुचकितास्महे