अनु + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वचक्यत
अन्वचक्येताम्
अन्वचक्यन्त
मध्यम
अन्वचक्यथाः
अन्वचक्येथाम्
अन्वचक्यध्वम्
उत्तम
अन्वचक्ये
अन्वचक्यावहि
अन्वचक्यामहि