अनु + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकते
अनुचकेते
अनुचकन्ते
मध्यम
अनुचकसे
अनुचकेथे
अनुचकध्वे
उत्तम
अनुचके
अनुचकावहे
अनुचकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचेके
अनुचेकाते
अनुचेकिरे
मध्यम
अनुचेकिषे
अनुचेकाथे
अनुचेकिध्वे
उत्तम
अनुचेके
अनुचेकिवहे
अनुचेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकिता
अनुचकितारौ
अनुचकितारः
मध्यम
अनुचकितासे
अनुचकितासाथे
अनुचकिताध्वे
उत्तम
अनुचकिताहे
अनुचकितास्वहे
अनुचकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकिष्यते
अनुचकिष्येते
अनुचकिष्यन्ते
मध्यम
अनुचकिष्यसे
अनुचकिष्येथे
अनुचकिष्यध्वे
उत्तम
अनुचकिष्ये
अनुचकिष्यावहे
अनुचकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकताम्
अनुचकेताम्
अनुचकन्ताम्
मध्यम
अनुचकस्व
अनुचकेथाम्
अनुचकध्वम्
उत्तम
अनुचकै
अनुचकावहै
अनुचकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वचकत
अन्वचकेताम्
अन्वचकन्त
मध्यम
अन्वचकथाः
अन्वचकेथाम्
अन्वचकध्वम्
उत्तम
अन्वचके
अन्वचकावहि
अन्वचकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकेत
अनुचकेयाताम्
अनुचकेरन्
मध्यम
अनुचकेथाः
अनुचकेयाथाम्
अनुचकेध्वम्
उत्तम
अनुचकेय
अनुचकेवहि
अनुचकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकिषीष्ट
अनुचकिषीयास्ताम्
अनुचकिषीरन्
मध्यम
अनुचकिषीष्ठाः
अनुचकिषीयास्थाम्
अनुचकिषीध्वम्
उत्तम
अनुचकिषीय
अनुचकिषीवहि
अनुचकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वचकिष्ट
अन्वचकिषाताम्
अन्वचकिषत
मध्यम
अन्वचकिष्ठाः
अन्वचकिषाथाम्
अन्वचकिढ्वम्
उत्तम
अन्वचकिषि
अन्वचकिष्वहि
अन्वचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वचकिष्यत
अन्वचकिष्येताम्
अन्वचकिष्यन्त
मध्यम
अन्वचकिष्यथाः
अन्वचकिष्येथाम्
अन्वचकिष्यध्वम्
उत्तम
अन्वचकिष्ये
अन्वचकिष्यावहि
अन्वचकिष्यामहि