अनु + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वचकिष्यत
अन्वचकिष्येताम्
अन्वचकिष्यन्त
मध्यम
अन्वचकिष्यथाः
अन्वचकिष्येथाम्
अन्वचकिष्यध्वम्
उत्तम
अन्वचकिष्ये
अन्वचकिष्यावहि
अन्वचकिष्यामहि