अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुघघ्यात् / अनुघघ्याद्
अनुघघ्यास्ताम्
अनुघघ्यासुः
मध्यम
अनुघघ्याः
अनुघघ्यास्तम्
अनुघघ्यास्त
उत्तम
अनुघघ्यासम्
अनुघघ्यास्व
अनुघघ्यास्म