अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थते
अनुग्रन्थेते
अनुग्रन्थन्ते
मध्यम
अनुग्रन्थसे
अनुग्रन्थेथे
अनुग्रन्थध्वे
उत्तम
अनुग्रन्थे
अनुग्रन्थावहे
अनुग्रन्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजग्रन्थे
अनुजग्रन्थाते
अनुजग्रन्थिरे
मध्यम
अनुजग्रन्थिषे
अनुजग्रन्थाथे
अनुजग्रन्थिध्वे
उत्तम
अनुजग्रन्थे
अनुजग्रन्थिवहे
अनुजग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थिता
अनुग्रन्थितारौ
अनुग्रन्थितारः
मध्यम
अनुग्रन्थितासे
अनुग्रन्थितासाथे
अनुग्रन्थिताध्वे
उत्तम
अनुग्रन्थिताहे
अनुग्रन्थितास्वहे
अनुग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थिष्यते
अनुग्रन्थिष्येते
अनुग्रन्थिष्यन्ते
मध्यम
अनुग्रन्थिष्यसे
अनुग्रन्थिष्येथे
अनुग्रन्थिष्यध्वे
उत्तम
अनुग्रन्थिष्ये
अनुग्रन्थिष्यावहे
अनुग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थताम्
अनुग्रन्थेताम्
अनुग्रन्थन्ताम्
मध्यम
अनुग्रन्थस्व
अनुग्रन्थेथाम्
अनुग्रन्थध्वम्
उत्तम
अनुग्रन्थै
अनुग्रन्थावहै
अनुग्रन्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थत
अन्वग्रन्थेताम्
अन्वग्रन्थन्त
मध्यम
अन्वग्रन्थथाः
अन्वग्रन्थेथाम्
अन्वग्रन्थध्वम्
उत्तम
अन्वग्रन्थे
अन्वग्रन्थावहि
अन्वग्रन्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थेत
अनुग्रन्थेयाताम्
अनुग्रन्थेरन्
मध्यम
अनुग्रन्थेथाः
अनुग्रन्थेयाथाम्
अनुग्रन्थेध्वम्
उत्तम
अनुग्रन्थेय
अनुग्रन्थेवहि
अनुग्रन्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुग्रन्थिषीष्ट
अनुग्रन्थिषीयास्ताम्
अनुग्रन्थिषीरन्
मध्यम
अनुग्रन्थिषीष्ठाः
अनुग्रन्थिषीयास्थाम्
अनुग्रन्थिषीध्वम्
उत्तम
अनुग्रन्थिषीय
अनुग्रन्थिषीवहि
अनुग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थिष्ट
अन्वग्रन्थिषाताम्
अन्वग्रन्थिषत
मध्यम
अन्वग्रन्थिष्ठाः
अन्वग्रन्थिषाथाम्
अन्वग्रन्थिढ्वम्
उत्तम
अन्वग्रन्थिषि
अन्वग्रन्थिष्वहि
अन्वग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थिष्यत
अन्वग्रन्थिष्येताम्
अन्वग्रन्थिष्यन्त
मध्यम
अन्वग्रन्थिष्यथाः
अन्वग्रन्थिष्येथाम्
अन्वग्रन्थिष्यध्वम्
उत्तम
अन्वग्रन्थिष्ये
अन्वग्रन्थिष्यावहि
अन्वग्रन्थिष्यामहि