अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुग्रन्थेत
अनुग्रन्थेयाताम्
अनुग्रन्थेरन्
मध्यम
अनुग्रन्थेथाः
अनुग्रन्थेयाथाम्
अनुग्रन्थेध्वम्
उत्तम
अनुग्रन्थेय
अनुग्रन्थेवहि
अनुग्रन्थेमहि