अनु + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दति
अनुकर्दतः
अनुकर्दन्ति
मध्यम
अनुकर्दसि
अनुकर्दथः
अनुकर्दथ
उत्तम
अनुकर्दामि
अनुकर्दावः
अनुकर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकर्द
अनुचकर्दतुः
अनुचकर्दुः
मध्यम
अनुचकर्दिथ
अनुचकर्दथुः
अनुचकर्द
उत्तम
अनुचकर्द
अनुचकर्दिव
अनुचकर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दिता
अनुकर्दितारौ
अनुकर्दितारः
मध्यम
अनुकर्दितासि
अनुकर्दितास्थः
अनुकर्दितास्थ
उत्तम
अनुकर्दितास्मि
अनुकर्दितास्वः
अनुकर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दिष्यति
अनुकर्दिष्यतः
अनुकर्दिष्यन्ति
मध्यम
अनुकर्दिष्यसि
अनुकर्दिष्यथः
अनुकर्दिष्यथ
उत्तम
अनुकर्दिष्यामि
अनुकर्दिष्यावः
अनुकर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्दतात् / अनुकर्दताद् / अनुकर्दतु
अनुकर्दताम्
अनुकर्दन्तु
मध्यम
अनुकर्दतात् / अनुकर्दताद् / अनुकर्द
अनुकर्दतम्
अनुकर्दत
उत्तम
अनुकर्दानि
अनुकर्दाव
अनुकर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्दत् / अन्वकर्दद्
अन्वकर्दताम्
अन्वकर्दन्
मध्यम
अन्वकर्दः
अन्वकर्दतम्
अन्वकर्दत
उत्तम
अन्वकर्दम्
अन्वकर्दाव
अन्वकर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्देत् / अनुकर्देद्
अनुकर्देताम्
अनुकर्देयुः
मध्यम
अनुकर्देः
अनुकर्देतम्
अनुकर्देत
उत्तम
अनुकर्देयम्
अनुकर्देव
अनुकर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकर्द्यात् / अनुकर्द्याद्
अनुकर्द्यास्ताम्
अनुकर्द्यासुः
मध्यम
अनुकर्द्याः
अनुकर्द्यास्तम्
अनुकर्द्यास्त
उत्तम
अनुकर्द्यासम्
अनुकर्द्यास्व
अनुकर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्दीत् / अन्वकर्दीद्
अन्वकर्दिष्टाम्
अन्वकर्दिषुः
मध्यम
अन्वकर्दीः
अन्वकर्दिष्टम्
अन्वकर्दिष्ट
उत्तम
अन्वकर्दिषम्
अन्वकर्दिष्व
अन्वकर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकर्दिष्यत् / अन्वकर्दिष्यद्
अन्वकर्दिष्यताम्
अन्वकर्दिष्यन्
मध्यम
अन्वकर्दिष्यः
अन्वकर्दिष्यतम्
अन्वकर्दिष्यत
उत्तम
अन्वकर्दिष्यम्
अन्वकर्दिष्याव
अन्वकर्दिष्याम