अनु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चक्राते / अन्वीखांचक्राते / अन्वीखाम्बभूवाते / अन्वीखांबभूवाते / अन्वीखामासाते
अन्वीखाञ्चक्रिरे / अन्वीखांचक्रिरे / अन्वीखाम्बभूविरे / अन्वीखांबभूविरे / अन्वीखामासिरे
मध्यम
अन्वीखाञ्चकृषे / अन्वीखांचकृषे / अन्वीखाम्बभूविषे / अन्वीखांबभूविषे / अन्वीखामासिषे
अन्वीखाञ्चक्राथे / अन्वीखांचक्राथे / अन्वीखाम्बभूवाथे / अन्वीखांबभूवाथे / अन्वीखामासाथे
अन्वीखाञ्चकृढ्वे / अन्वीखांचकृढ्वे / अन्वीखाम्बभूविध्वे / अन्वीखांबभूविध्वे / अन्वीखाम्बभूविढ्वे / अन्वीखांबभूविढ्वे / अन्वीखामासिध्वे
उत्तम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चकृवहे / अन्वीखांचकृवहे / अन्वीखाम्बभूविवहे / अन्वीखांबभूविवहे / अन्वीखामासिवहे
अन्वीखाञ्चकृमहे / अन्वीखांचकृमहे / अन्वीखाम्बभूविमहे / अन्वीखांबभूविमहे / अन्वीखामासिमहे