अनु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखति
अन्वीखतः
अन्वीखन्ति
मध्यम
अन्वीखसि
अन्वीखथः
अन्वीखथ
उत्तम
अन्वीखामि
अन्वीखावः
अन्वीखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रतुः / अन्वीखांचक्रतुः / अन्वीखाम्बभूवतुः / अन्वीखांबभूवतुः / अन्वीखामासतुः
अन्वीखाञ्चक्रुः / अन्वीखांचक्रुः / अन्वीखाम्बभूवुः / अन्वीखांबभूवुः / अन्वीखामासुः
मध्यम
अन्वीखाञ्चकर्थ / अन्वीखांचकर्थ / अन्वीखाम्बभूविथ / अन्वीखांबभूविथ / अन्वीखामासिथ
अन्वीखाञ्चक्रथुः / अन्वीखांचक्रथुः / अन्वीखाम्बभूवथुः / अन्वीखांबभूवथुः / अन्वीखामासथुः
अन्वीखाञ्चक्र / अन्वीखांचक्र / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
उत्तम
अन्वीखाञ्चकर / अन्वीखांचकर / अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चकृव / अन्वीखांचकृव / अन्वीखाम्बभूविव / अन्वीखांबभूविव / अन्वीखामासिव
अन्वीखाञ्चकृम / अन्वीखांचकृम / अन्वीखाम्बभूविम / अन्वीखांबभूविम / अन्वीखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखिता
अन्वीखितारौ
अन्वीखितारः
मध्यम
अन्वीखितासि
अन्वीखितास्थः
अन्वीखितास्थ
उत्तम
अन्वीखितास्मि
अन्वीखितास्वः
अन्वीखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखिष्यति
अन्वीखिष्यतः
अन्वीखिष्यन्ति
मध्यम
अन्वीखिष्यसि
अन्वीखिष्यथः
अन्वीखिष्यथ
उत्तम
अन्वीखिष्यामि
अन्वीखिष्यावः
अन्वीखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखतात् / अन्वीखताद् / अन्वीखतु
अन्वीखताम्
अन्वीखन्तु
मध्यम
अन्वीखतात् / अन्वीखताद् / अन्वीख
अन्वीखतम्
अन्वीखत
उत्तम
अन्वीखानि
अन्वीखाव
अन्वीखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैखत् / अन्वैखद्
अन्वैखताम्
अन्वैखन्
मध्यम
अन्वैखः
अन्वैखतम्
अन्वैखत
उत्तम
अन्वैखम्
अन्वैखाव
अन्वैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीखेत् / अन्वीखेद्
अन्वीखेताम्
अन्वीखेयुः
मध्यम
अन्वीखेः
अन्वीखेतम्
अन्वीखेत
उत्तम
अन्वीखेयम्
अन्वीखेव
अन्वीखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वीख्यात् / अन्वीख्याद्
अन्वीख्यास्ताम्
अन्वीख्यासुः
मध्यम
अन्वीख्याः
अन्वीख्यास्तम्
अन्वीख्यास्त
उत्तम
अन्वीख्यासम्
अन्वीख्यास्व
अन्वीख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैखीत् / अन्वैखीद्
अन्वैखिष्टाम्
अन्वैखिषुः
मध्यम
अन्वैखीः
अन्वैखिष्टम्
अन्वैखिष्ट
उत्तम
अन्वैखिषम्
अन्वैखिष्व
अन्वैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वैखिष्यत् / अन्वैखिष्यद्
अन्वैखिष्यताम्
अन्वैखिष्यन्
मध्यम
अन्वैखिष्यः
अन्वैखिष्यतम्
अन्वैखिष्यत
उत्तम
अन्वैखिष्यम्
अन्वैखिष्याव
अन्वैखिष्याम