अनु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रतुः / अन्वीखांचक्रतुः / अन्वीखाम्बभूवतुः / अन्वीखांबभूवतुः / अन्वीखामासतुः
अन्वीखाञ्चक्रुः / अन्वीखांचक्रुः / अन्वीखाम्बभूवुः / अन्वीखांबभूवुः / अन्वीखामासुः
मध्यम
अन्वीखाञ्चकर्थ / अन्वीखांचकर्थ / अन्वीखाम्बभूविथ / अन्वीखांबभूविथ / अन्वीखामासिथ
अन्वीखाञ्चक्रथुः / अन्वीखांचक्रथुः / अन्वीखाम्बभूवथुः / अन्वीखांबभूवथुः / अन्वीखामासथुः
अन्वीखाञ्चक्र / अन्वीखांचक्र / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
उत्तम
अन्वीखाञ्चकर / अन्वीखांचकर / अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चकृव / अन्वीखांचकृव / अन्वीखाम्बभूविव / अन्वीखांबभूविव / अन्वीखामासिव
अन्वीखाञ्चकृम / अन्वीखांचकृम / अन्वीखाम्बभूविम / अन्वीखांबभूविम / अन्वीखामासिम