अधि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिसुस्रोके
अधिसुस्रोकाते
अधिसुस्रोकिरे
मध्यम
अधिसुस्रोकिषे
अधिसुस्रोकाथे
अधिसुस्रोकिध्वे
उत्तम
अधिसुस्रोके
अधिसुस्रोकिवहे
अधिसुस्रोकिमहे