अधि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकते
अधिस्रोकेते
अधिस्रोकन्ते
मध्यम
अधिस्रोकसे
अधिस्रोकेथे
अधिस्रोकध्वे
उत्तम
अधिस्रोके
अधिस्रोकावहे
अधिस्रोकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिसुस्रोके
अधिसुस्रोकाते
अधिसुस्रोकिरे
मध्यम
अधिसुस्रोकिषे
अधिसुस्रोकाथे
अधिसुस्रोकिध्वे
उत्तम
अधिसुस्रोके
अधिसुस्रोकिवहे
अधिसुस्रोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकिता
अधिस्रोकितारौ
अधिस्रोकितारः
मध्यम
अधिस्रोकितासे
अधिस्रोकितासाथे
अधिस्रोकिताध्वे
उत्तम
अधिस्रोकिताहे
अधिस्रोकितास्वहे
अधिस्रोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकिष्यते
अधिस्रोकिष्येते
अधिस्रोकिष्यन्ते
मध्यम
अधिस्रोकिष्यसे
अधिस्रोकिष्येथे
अधिस्रोकिष्यध्वे
उत्तम
अधिस्रोकिष्ये
अधिस्रोकिष्यावहे
अधिस्रोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकताम्
अधिस्रोकेताम्
अधिस्रोकन्ताम्
मध्यम
अधिस्रोकस्व
अधिस्रोकेथाम्
अधिस्रोकध्वम्
उत्तम
अधिस्रोकै
अधिस्रोकावहै
अधिस्रोकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रोकत
अध्यस्रोकेताम्
अध्यस्रोकन्त
मध्यम
अध्यस्रोकथाः
अध्यस्रोकेथाम्
अध्यस्रोकध्वम्
उत्तम
अध्यस्रोके
अध्यस्रोकावहि
अध्यस्रोकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकेत
अधिस्रोकेयाताम्
अधिस्रोकेरन्
मध्यम
अधिस्रोकेथाः
अधिस्रोकेयाथाम्
अधिस्रोकेध्वम्
उत्तम
अधिस्रोकेय
अधिस्रोकेवहि
अधिस्रोकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रोकिषीष्ट
अधिस्रोकिषीयास्ताम्
अधिस्रोकिषीरन्
मध्यम
अधिस्रोकिषीष्ठाः
अधिस्रोकिषीयास्थाम्
अधिस्रोकिषीध्वम्
उत्तम
अधिस्रोकिषीय
अधिस्रोकिषीवहि
अधिस्रोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रोकिष्ट
अध्यस्रोकिषाताम्
अध्यस्रोकिषत
मध्यम
अध्यस्रोकिष्ठाः
अध्यस्रोकिषाथाम्
अध्यस्रोकिढ्वम्
उत्तम
अध्यस्रोकिषि
अध्यस्रोकिष्वहि
अध्यस्रोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रोकिष्यत
अध्यस्रोकिष्येताम्
अध्यस्रोकिष्यन्त
मध्यम
अध्यस्रोकिष्यथाः
अध्यस्रोकिष्येथाम्
अध्यस्रोकिष्यध्वम्
उत्तम
अध्यस्रोकिष्ये
अध्यस्रोकिष्यावहि
अध्यस्रोकिष्यामहि