अधि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिस्रोकेत
अधिस्रोकेयाताम्
अधिस्रोकेरन्
मध्यम
अधिस्रोकेथाः
अधिस्रोकेयाथाम्
अधिस्रोकेध्वम्
उत्तम
अधिस्रोकेय
अधिस्रोकेवहि
अधिस्रोकेमहि