अधि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्क्यत
अध्यस्रङ्क्येताम्
अध्यस्रङ्क्यन्त
मध्यम
अध्यस्रङ्क्यथाः
अध्यस्रङ्क्येथाम्
अध्यस्रङ्क्यध्वम्
उत्तम
अध्यस्रङ्क्ये
अध्यस्रङ्क्यावहि
अध्यस्रङ्क्यामहि