अधि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्कते
अधिस्रङ्केते
अधिस्रङ्कन्ते
मध्यम
अधिस्रङ्कसे
अधिस्रङ्केथे
अधिस्रङ्कध्वे
उत्तम
अधिस्रङ्के
अधिस्रङ्कावहे
अधिस्रङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिसस्रङ्के
अधिसस्रङ्काते
अधिसस्रङ्किरे
मध्यम
अधिसस्रङ्किषे
अधिसस्रङ्काथे
अधिसस्रङ्किध्वे
उत्तम
अधिसस्रङ्के
अधिसस्रङ्किवहे
अधिसस्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किता
अधिस्रङ्कितारौ
अधिस्रङ्कितारः
मध्यम
अधिस्रङ्कितासे
अधिस्रङ्कितासाथे
अधिस्रङ्किताध्वे
उत्तम
अधिस्रङ्किताहे
अधिस्रङ्कितास्वहे
अधिस्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किष्यते
अधिस्रङ्किष्येते
अधिस्रङ्किष्यन्ते
मध्यम
अधिस्रङ्किष्यसे
अधिस्रङ्किष्येथे
अधिस्रङ्किष्यध्वे
उत्तम
अधिस्रङ्किष्ये
अधिस्रङ्किष्यावहे
अधिस्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्कताम्
अधिस्रङ्केताम्
अधिस्रङ्कन्ताम्
मध्यम
अधिस्रङ्कस्व
अधिस्रङ्केथाम्
अधिस्रङ्कध्वम्
उत्तम
अधिस्रङ्कै
अधिस्रङ्कावहै
अधिस्रङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्कत
अध्यस्रङ्केताम्
अध्यस्रङ्कन्त
मध्यम
अध्यस्रङ्कथाः
अध्यस्रङ्केथाम्
अध्यस्रङ्कध्वम्
उत्तम
अध्यस्रङ्के
अध्यस्रङ्कावहि
अध्यस्रङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्केत
अधिस्रङ्केयाताम्
अधिस्रङ्केरन्
मध्यम
अधिस्रङ्केथाः
अधिस्रङ्केयाथाम्
अधिस्रङ्केध्वम्
उत्तम
अधिस्रङ्केय
अधिस्रङ्केवहि
अधिस्रङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किषीष्ट
अधिस्रङ्किषीयास्ताम्
अधिस्रङ्किषीरन्
मध्यम
अधिस्रङ्किषीष्ठाः
अधिस्रङ्किषीयास्थाम्
अधिस्रङ्किषीध्वम्
उत्तम
अधिस्रङ्किषीय
अधिस्रङ्किषीवहि
अधिस्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्किष्ट
अध्यस्रङ्किषाताम्
अध्यस्रङ्किषत
मध्यम
अध्यस्रङ्किष्ठाः
अध्यस्रङ्किषाथाम्
अध्यस्रङ्किढ्वम्
उत्तम
अध्यस्रङ्किषि
अध्यस्रङ्किष्वहि
अध्यस्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्रङ्किष्यत
अध्यस्रङ्किष्येताम्
अध्यस्रङ्किष्यन्त
मध्यम
अध्यस्रङ्किष्यथाः
अध्यस्रङ्किष्येथाम्
अध्यस्रङ्किष्यध्वम्
उत्तम
अध्यस्रङ्किष्ये
अध्यस्रङ्किष्यावहि
अध्यस्रङ्किष्यामहि