अधि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिस्रङ्केत
अधिस्रङ्केयाताम्
अधिस्रङ्केरन्
मध्यम
अधिस्रङ्केथाः
अधिस्रङ्केयाथाम्
अधिस्रङ्केध्वम्
उत्तम
अधिस्रङ्केय
अधिस्रङ्केवहि
अधिस्रङ्केमहि