अधि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिस्रङ्किता
अधिस्रङ्कितारौ
अधिस्रङ्कितारः
मध्यम
अधिस्रङ्कितासे
अधिस्रङ्कितासाथे
अधिस्रङ्किताध्वे
उत्तम
अधिस्रङ्किताहे
अधिस्रङ्कितास्वहे
अधिस्रङ्कितास्महे