अधि + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिशचिता
अधिशचितारौ
अधिशचितारः
मध्यम
अधिशचितासे
अधिशचितासाथे
अधिशचिताध्वे
उत्तम
अधिशचिताहे
अधिशचितास्वहे
अधिशचितास्महे