अधि + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिशचिषीष्ट
अधिशचिषीयास्ताम्
अधिशचिषीरन्
मध्यम
अधिशचिषीष्ठाः
अधिशचिषीयास्थाम्
अधिशचिषीध्वम्
उत्तम
अधिशचिषीय
अधिशचिषीवहि
अधिशचिषीमहि