अधि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवर्चिता
अधिवर्चितारौ
अधिवर्चितारः
मध्यम
अधिवर्चितासे
अधिवर्चितासाथे
अधिवर्चिताध्वे
उत्तम
अधिवर्चिताहे
अधिवर्चितास्वहे
अधिवर्चितास्महे