अधि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवर्चिष्यत
अध्यवर्चिष्येताम्
अध्यवर्चिष्यन्त
मध्यम
अध्यवर्चिष्यथाः
अध्यवर्चिष्येथाम्
अध्यवर्चिष्यध्वम्
उत्तम
अध्यवर्चिष्ये
अध्यवर्चिष्यावहि
अध्यवर्चिष्यामहि