अधि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवर्चत
अध्यवर्चेताम्
अध्यवर्चन्त
मध्यम
अध्यवर्चथाः
अध्यवर्चेथाम्
अध्यवर्चध्वम्
उत्तम
अध्यवर्चे
अध्यवर्चावहि
अध्यवर्चामहि