अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्खिता
अधिलङ्खितारौ
अधिलङ्खितारः
मध्यम
अधिलङ्खितासे
अधिलङ्खितासाथे
अधिलङ्खिताध्वे
उत्तम
अधिलङ्खिताहे
अधिलङ्खितास्वहे
अधिलङ्खितास्महे