अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिललङ्खे
अधिललङ्खाते
अधिललङ्खिरे
मध्यम
अधिललङ्खिषे
अधिललङ्खाथे
अधिललङ्खिध्वे
उत्तम
अधिललङ्खे
अधिललङ्खिवहे
अधिललङ्खिमहे