अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्खिषीष्ट
अधिलङ्खिषीयास्ताम्
अधिलङ्खिषीरन्
मध्यम
अधिलङ्खिषीष्ठाः
अधिलङ्खिषीयास्थाम्
अधिलङ्खिषीध्वम्
उत्तम
अधिलङ्खिषीय
अधिलङ्खिषीवहि
अधिलङ्खिषीमहि