अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्खति
अधिलङ्खतः
अधिलङ्खन्ति
मध्यम
अधिलङ्खसि
अधिलङ्खथः
अधिलङ्खथ
उत्तम
अधिलङ्खामि
अधिलङ्खावः
अधिलङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिललङ्ख
अधिललङ्खतुः
अधिललङ्खुः
मध्यम
अधिललङ्खिथ
अधिललङ्खथुः
अधिललङ्ख
उत्तम
अधिललङ्ख
अधिललङ्खिव
अधिललङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्खिता
अधिलङ्खितारौ
अधिलङ्खितारः
मध्यम
अधिलङ्खितासि
अधिलङ्खितास्थः
अधिलङ्खितास्थ
उत्तम
अधिलङ्खितास्मि
अधिलङ्खितास्वः
अधिलङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्खिष्यति
अधिलङ्खिष्यतः
अधिलङ्खिष्यन्ति
मध्यम
अधिलङ्खिष्यसि
अधिलङ्खिष्यथः
अधिलङ्खिष्यथ
उत्तम
अधिलङ्खिष्यामि
अधिलङ्खिष्यावः
अधिलङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्खतात् / अधिलङ्खताद् / अधिलङ्खतु
अधिलङ्खताम्
अधिलङ्खन्तु
मध्यम
अधिलङ्खतात् / अधिलङ्खताद् / अधिलङ्ख
अधिलङ्खतम्
अधिलङ्खत
उत्तम
अधिलङ्खानि
अधिलङ्खाव
अधिलङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलङ्खत् / अध्यलङ्खद्
अध्यलङ्खताम्
अध्यलङ्खन्
मध्यम
अध्यलङ्खः
अध्यलङ्खतम्
अध्यलङ्खत
उत्तम
अध्यलङ्खम्
अध्यलङ्खाव
अध्यलङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्खेत् / अधिलङ्खेद्
अधिलङ्खेताम्
अधिलङ्खेयुः
मध्यम
अधिलङ्खेः
अधिलङ्खेतम्
अधिलङ्खेत
उत्तम
अधिलङ्खेयम्
अधिलङ्खेव
अधिलङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलङ्ख्यात् / अधिलङ्ख्याद्
अधिलङ्ख्यास्ताम्
अधिलङ्ख्यासुः
मध्यम
अधिलङ्ख्याः
अधिलङ्ख्यास्तम्
अधिलङ्ख्यास्त
उत्तम
अधिलङ्ख्यासम्
अधिलङ्ख्यास्व
अधिलङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलङ्खीत् / अध्यलङ्खीद्
अध्यलङ्खिष्टाम्
अध्यलङ्खिषुः
मध्यम
अध्यलङ्खीः
अध्यलङ्खिष्टम्
अध्यलङ्खिष्ट
उत्तम
अध्यलङ्खिषम्
अध्यलङ्खिष्व
अध्यलङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलङ्खिष्यत् / अध्यलङ्खिष्यद्
अध्यलङ्खिष्यताम्
अध्यलङ्खिष्यन्
मध्यम
अध्यलङ्खिष्यः
अध्यलङ्खिष्यतम्
अध्यलङ्खिष्यत
उत्तम
अध्यलङ्खिष्यम्
अध्यलङ्खिष्याव
अध्यलङ्खिष्याम