अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्खेत् / अधिलङ्खेद्
अधिलङ्खेताम्
अधिलङ्खेयुः
मध्यम
अधिलङ्खेः
अधिलङ्खेतम्
अधिलङ्खेत
उत्तम
अधिलङ्खेयम्
अधिलङ्खेव
अधिलङ्खेम