अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्खिष्यति
अधिलङ्खिष्यतः
अधिलङ्खिष्यन्ति
मध्यम
अधिलङ्खिष्यसि
अधिलङ्खिष्यथः
अधिलङ्खिष्यथ
उत्तम
अधिलङ्खिष्यामि
अधिलङ्खिष्यावः
अधिलङ्खिष्यामः