अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्खिता
अधिलङ्खितारौ
अधिलङ्खितारः
मध्यम
अधिलङ्खितासि
अधिलङ्खितास्थः
अधिलङ्खितास्थ
उत्तम
अधिलङ्खितास्मि
अधिलङ्खितास्वः
अधिलङ्खितास्मः