अधि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिलङ्ख्यात् / अधिलङ्ख्याद्
अधिलङ्ख्यास्ताम्
अधिलङ्ख्यासुः
मध्यम
अधिलङ्ख्याः
अधिलङ्ख्यास्तम्
अधिलङ्ख्यास्त
उत्तम
अधिलङ्ख्यासम्
अधिलङ्ख्यास्व
अधिलङ्ख्यास्म