अधि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यलाखीत् / अध्यलाखीद् / अध्यलखीत् / अध्यलखीद्
अध्यलाखिष्टाम् / अध्यलखिष्टाम्
अध्यलाखिषुः / अध्यलखिषुः
मध्यम
अध्यलाखीः / अध्यलखीः
अध्यलाखिष्टम् / अध्यलखिष्टम्
अध्यलाखिष्ट / अध्यलखिष्ट
उत्तम
अध्यलाखिषम् / अध्यलखिषम्
अध्यलाखिष्व / अध्यलखिष्व
अध्यलाखिष्म / अध्यलखिष्म